कदर्थित ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कदर्थितः
कदर्थितौ
कदर्थिताः
ಸಂಬೋಧನ
कदर्थित
कदर्थितौ
कदर्थिताः
ದ್ವಿತೀಯಾ
कदर्थितम्
कदर्थितौ
कदर्थितान्
ತೃತೀಯಾ
कदर्थितेन
कदर्थिताभ्याम्
कदर्थितैः
ಚತುರ್ಥೀ
कदर्थिताय
कदर्थिताभ्याम्
कदर्थितेभ्यः
ಪಂಚಮೀ
कदर्थितात् / कदर्थिताद्
कदर्थिताभ्याम्
कदर्थितेभ्यः
ಷಷ್ಠೀ
कदर्थितस्य
कदर्थितयोः
कदर्थितानाम्
ಸಪ್ತಮೀ
कदर्थिते
कदर्थितयोः
कदर्थितेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कदर्थितः
कदर्थितौ
कदर्थिताः
ಸಂಬೋಧನ
कदर्थित
कदर्थितौ
कदर्थिताः
ದ್ವಿತೀಯಾ
कदर्थितम्
कदर्थितौ
कदर्थितान्
ತೃತೀಯಾ
कदर्थितेन
कदर्थिताभ्याम्
कदर्थितैः
ಚತುರ್ಥೀ
कदर्थिताय
कदर्थिताभ्याम्
कदर्थितेभ्यः
ಪಂಚಮೀ
कदर्थितात् / कदर्थिताद्
कदर्थिताभ्याम्
कदर्थितेभ्यः
ಷಷ್ಠೀ
कदर्थितस्य
कदर्थितयोः
कदर्थितानाम्
ಸಪ್ತಮೀ
कदर्थिते
कदर्थितयोः
कदर्थितेषु
ಇತರರು