कदर्थित विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
कदर्थितः
कदर्थितौ
कदर्थिताः
संबोधन
कदर्थित
कदर्थितौ
कदर्थिताः
द्वितीया
कदर्थितम्
कदर्थितौ
कदर्थितान्
तृतीया
कदर्थितेन
कदर्थिताभ्याम्
कदर्थितैः
चतुर्थी
कदर्थिताय
कदर्थिताभ्याम्
कदर्थितेभ्यः
पंचमी
कदर्थितात् / कदर्थिताद्
कदर्थिताभ्याम्
कदर्थितेभ्यः
षष्ठी
कदर्थितस्य
कदर्थितयोः
कदर्थितानाम्
सप्तमी
कदर्थिते
कदर्थितयोः
कदर्थितेषु
एक
द्वि
अनेक
प्रथमा
कदर्थितः
कदर्थितौ
कदर्थिताः
सम्बोधन
कदर्थित
कदर्थितौ
कदर्थिताः
द्वितीया
कदर्थितम्
कदर्थितौ
कदर्थितान्
तृतीया
कदर्थितेन
कदर्थिताभ्याम्
कदर्थितैः
चतुर्थी
कदर्थिताय
कदर्थिताभ्याम्
कदर्थितेभ्यः
पञ्चमी
कदर्थितात् / कदर्थिताद्
कदर्थिताभ्याम्
कदर्थितेभ्यः
षष्ठी
कदर्थितस्य
कदर्थितयोः
कदर्थितानाम्
सप्तमी
कदर्थिते
कदर्थितयोः
कदर्थितेषु
इतर