कथा ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कथा
कथे
कथाः
ಸಂಬೋಧನ
कथे
कथे
कथाः
ದ್ವಿತೀಯಾ
कथाम्
कथे
कथाः
ತೃತೀಯಾ
कथया
कथाभ्याम्
कथाभिः
ಚತುರ್ಥೀ
कथायै
कथाभ्याम्
कथाभ्यः
ಪಂಚಮೀ
कथायाः
कथाभ्याम्
कथाभ्यः
ಷಷ್ಠೀ
कथायाः
कथयोः
कथानाम्
ಸಪ್ತಮೀ
कथायाम्
कथयोः
कथासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कथा
कथे
कथाः
ಸಂಬೋಧನ
कथे
कथे
कथाः
ದ್ವಿತೀಯಾ
कथाम्
कथे
कथाः
ತೃತೀಯಾ
कथया
कथाभ्याम्
कथाभिः
ಚತುರ್ಥೀ
कथायै
कथाभ्याम्
कथाभ्यः
ಪಂಚಮೀ
कथायाः
कथाभ्याम्
कथाभ्यः
ಷಷ್ಠೀ
कथायाः
कथयोः
कथानाम्
ಸಪ್ತಮೀ
कथायाम्
कथयोः
कथासु


ಇತರರು