कथयितव्य विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
कथयितव्यः
कथयितव्यौ
कथयितव्याः
संबोधन
कथयितव्य
कथयितव्यौ
कथयितव्याः
द्वितीया
कथयितव्यम्
कथयितव्यौ
कथयितव्यान्
तृतीया
कथयितव्येन
कथयितव्याभ्याम्
कथयितव्यैः
चतुर्थी
कथयितव्याय
कथयितव्याभ्याम्
कथयितव्येभ्यः
पंचमी
कथयितव्यात् / कथयितव्याद्
कथयितव्याभ्याम्
कथयितव्येभ्यः
षष्ठी
कथयितव्यस्य
कथयितव्ययोः
कथयितव्यानाम्
सप्तमी
कथयितव्ये
कथयितव्ययोः
कथयितव्येषु
 
एक
द्वि
अनेक
प्रथमा
कथयितव्यः
कथयितव्यौ
कथयितव्याः
सम्बोधन
कथयितव्य
कथयितव्यौ
कथयितव्याः
द्वितीया
कथयितव्यम्
कथयितव्यौ
कथयितव्यान्
तृतीया
कथयितव्येन
कथयितव्याभ्याम्
कथयितव्यैः
चतुर्थी
कथयितव्याय
कथयितव्याभ्याम्
कथयितव्येभ्यः
पञ्चमी
कथयितव्यात् / कथयितव्याद्
कथयितव्याभ्याम्
कथयितव्येभ्यः
षष्ठी
कथयितव्यस्य
कथयितव्ययोः
कथयितव्यानाम्
सप्तमी
कथयितव्ये
कथयितव्ययोः
कथयितव्येषु


इतर