कथयमान ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कथयमानः
कथयमानौ
कथयमानाः
ಸಂಬೋಧನ
कथयमान
कथयमानौ
कथयमानाः
ದ್ವಿತೀಯಾ
कथयमानम्
कथयमानौ
कथयमानान्
ತೃತೀಯಾ
कथयमानेन
कथयमानाभ्याम्
कथयमानैः
ಚತುರ್ಥೀ
कथयमानाय
कथयमानाभ्याम्
कथयमानेभ्यः
ಪಂಚಮೀ
कथयमानात् / कथयमानाद्
कथयमानाभ्याम्
कथयमानेभ्यः
ಷಷ್ಠೀ
कथयमानस्य
कथयमानयोः
कथयमानानाम्
ಸಪ್ತಮೀ
कथयमाने
कथयमानयोः
कथयमानेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कथयमानः
कथयमानौ
कथयमानाः
ಸಂಬೋಧನ
कथयमान
कथयमानौ
कथयमानाः
ದ್ವಿತೀಯಾ
कथयमानम्
कथयमानौ
कथयमानान्
ತೃತೀಯಾ
कथयमानेन
कथयमानाभ्याम्
कथयमानैः
ಚತುರ್ಥೀ
कथयमानाय
कथयमानाभ्याम्
कथयमानेभ्यः
ಪಂಚಮೀ
कथयमानात् / कथयमानाद्
कथयमानाभ्याम्
कथयमानेभ्यः
ಷಷ್ಠೀ
कथयमानस्य
कथयमानयोः
कथयमानानाम्
ಸಪ್ತಮೀ
कथयमाने
कथयमानयोः
कथयमानेषु


ಇತರರು