कथयमान विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
कथयमानः
कथयमानौ
कथयमानाः
संबोधन
कथयमान
कथयमानौ
कथयमानाः
द्वितीया
कथयमानम्
कथयमानौ
कथयमानान्
तृतीया
कथयमानेन
कथयमानाभ्याम्
कथयमानैः
चतुर्थी
कथयमानाय
कथयमानाभ्याम्
कथयमानेभ्यः
पंचमी
कथयमानात् / कथयमानाद्
कथयमानाभ्याम्
कथयमानेभ्यः
षष्ठी
कथयमानस्य
कथयमानयोः
कथयमानानाम्
सप्तमी
कथयमाने
कथयमानयोः
कथयमानेषु
 
एक
द्वि
अनेक
प्रथमा
कथयमानः
कथयमानौ
कथयमानाः
सम्बोधन
कथयमान
कथयमानौ
कथयमानाः
द्वितीया
कथयमानम्
कथयमानौ
कथयमानान्
तृतीया
कथयमानेन
कथयमानाभ्याम्
कथयमानैः
चतुर्थी
कथयमानाय
कथयमानाभ्याम्
कथयमानेभ्यः
पञ्चमी
कथयमानात् / कथयमानाद्
कथयमानाभ्याम्
कथयमानेभ्यः
षष्ठी
कथयमानस्य
कथयमानयोः
कथयमानानाम्
सप्तमी
कथयमाने
कथयमानयोः
कथयमानेषु


इतर