कत्रयितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कत्रयितव्यः
कत्रयितव्यौ
कत्रयितव्याः
ಸಂಬೋಧನ
कत्रयितव्य
कत्रयितव्यौ
कत्रयितव्याः
ದ್ವಿತೀಯಾ
कत्रयितव्यम्
कत्रयितव्यौ
कत्रयितव्यान्
ತೃತೀಯಾ
कत्रयितव्येन
कत्रयितव्याभ्याम्
कत्रयितव्यैः
ಚತುರ್ಥೀ
कत्रयितव्याय
कत्रयितव्याभ्याम्
कत्रयितव्येभ्यः
ಪಂಚಮೀ
कत्रयितव्यात् / कत्रयितव्याद्
कत्रयितव्याभ्याम्
कत्रयितव्येभ्यः
ಷಷ್ಠೀ
कत्रयितव्यस्य
कत्रयितव्ययोः
कत्रयितव्यानाम्
ಸಪ್ತಮೀ
कत्रयितव्ये
कत्रयितव्ययोः
कत्रयितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कत्रयितव्यः
कत्रयितव्यौ
कत्रयितव्याः
ಸಂಬೋಧನ
कत्रयितव्य
कत्रयितव्यौ
कत्रयितव्याः
ದ್ವಿತೀಯಾ
कत्रयितव्यम्
कत्रयितव्यौ
कत्रयितव्यान्
ತೃತೀಯಾ
कत्रयितव्येन
कत्रयितव्याभ्याम्
कत्रयितव्यैः
ಚತುರ್ಥೀ
कत्रयितव्याय
कत्रयितव्याभ्याम्
कत्रयितव्येभ्यः
ಪಂಚಮೀ
कत्रयितव्यात् / कत्रयितव्याद्
कत्रयितव्याभ्याम्
कत्रयितव्येभ्यः
ಷಷ್ಠೀ
कत्रयितव्यस्य
कत्रयितव्ययोः
कत्रयितव्यानाम्
ಸಪ್ತಮೀ
कत्रयितव्ये
कत्रयितव्ययोः
कत्रयितव्येषु


ಇತರರು