कत्रयितव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
कत्रयितव्यः
कत्रयितव्यौ
कत्रयितव्याः
ସମ୍ବୋଧନ
कत्रयितव्य
कत्रयितव्यौ
कत्रयितव्याः
ଦ୍ୱିତୀୟା
कत्रयितव्यम्
कत्रयितव्यौ
कत्रयितव्यान्
ତୃତୀୟା
कत्रयितव्येन
कत्रयितव्याभ्याम्
कत्रयितव्यैः
ଚତୁର୍ଥୀ
कत्रयितव्याय
कत्रयितव्याभ्याम्
कत्रयितव्येभ्यः
ପଞ୍ଚମୀ
कत्रयितव्यात् / कत्रयितव्याद्
कत्रयितव्याभ्याम्
कत्रयितव्येभ्यः
ଷଷ୍ଠୀ
कत्रयितव्यस्य
कत्रयितव्ययोः
कत्रयितव्यानाम्
ସପ୍ତମୀ
कत्रयितव्ये
कत्रयितव्ययोः
कत्रयितव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
कत्रयितव्यः
कत्रयितव्यौ
कत्रयितव्याः
ସମ୍ବୋଧନ
कत्रयितव्य
कत्रयितव्यौ
कत्रयितव्याः
ଦ୍ୱିତୀୟା
कत्रयितव्यम्
कत्रयितव्यौ
कत्रयितव्यान्
ତୃତୀୟା
कत्रयितव्येन
कत्रयितव्याभ्याम्
कत्रयितव्यैः
ଚତୁର୍ଥୀ
कत्रयितव्याय
कत्रयितव्याभ्याम्
कत्रयितव्येभ्यः
ପଞ୍ଚମୀ
कत्रयितव्यात् / कत्रयितव्याद्
कत्रयितव्याभ्याम्
कत्रयितव्येभ्यः
ଷଷ୍ଠୀ
कत्रयितव्यस्य
कत्रयितव्ययोः
कत्रयितव्यानाम्
ସପ୍ତମୀ
कत्रयितव्ये
कत्रयितव्ययोः
कत्रयितव्येषु


ଅନ୍ୟ