कत्रयितव्य विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
कत्रयितव्यः
कत्रयितव्यौ
कत्रयितव्याः
संबोधन
कत्रयितव्य
कत्रयितव्यौ
कत्रयितव्याः
द्वितीया
कत्रयितव्यम्
कत्रयितव्यौ
कत्रयितव्यान्
तृतीया
कत्रयितव्येन
कत्रयितव्याभ्याम्
कत्रयितव्यैः
चतुर्थी
कत्रयितव्याय
कत्रयितव्याभ्याम्
कत्रयितव्येभ्यः
पंचमी
कत्रयितव्यात् / कत्रयितव्याद्
कत्रयितव्याभ्याम्
कत्रयितव्येभ्यः
षष्ठी
कत्रयितव्यस्य
कत्रयितव्ययोः
कत्रयितव्यानाम्
सप्तमी
कत्रयितव्ये
कत्रयितव्ययोः
कत्रयितव्येषु
 
एक
द्वि
अनेक
प्रथमा
कत्रयितव्यः
कत्रयितव्यौ
कत्रयितव्याः
सम्बोधन
कत्रयितव्य
कत्रयितव्यौ
कत्रयितव्याः
द्वितीया
कत्रयितव्यम्
कत्रयितव्यौ
कत्रयितव्यान्
तृतीया
कत्रयितव्येन
कत्रयितव्याभ्याम्
कत्रयितव्यैः
चतुर्थी
कत्रयितव्याय
कत्रयितव्याभ्याम्
कत्रयितव्येभ्यः
पञ्चमी
कत्रयितव्यात् / कत्रयितव्याद्
कत्रयितव्याभ्याम्
कत्रयितव्येभ्यः
षष्ठी
कत्रयितव्यस्य
कत्रयितव्ययोः
कत्रयितव्यानाम्
सप्तमी
कत्रयितव्ये
कत्रयितव्ययोः
कत्रयितव्येषु


इतर