कत्थनीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कत्थनीयः
कत्थनीयौ
कत्थनीयाः
ಸಂಬೋಧನ
कत्थनीय
कत्थनीयौ
कत्थनीयाः
ದ್ವಿತೀಯಾ
कत्थनीयम्
कत्थनीयौ
कत्थनीयान्
ತೃತೀಯಾ
कत्थनीयेन
कत्थनीयाभ्याम्
कत्थनीयैः
ಚತುರ್ಥೀ
कत्थनीयाय
कत्थनीयाभ्याम्
कत्थनीयेभ्यः
ಪಂಚಮೀ
कत्थनीयात् / कत्थनीयाद्
कत्थनीयाभ्याम्
कत्थनीयेभ्यः
ಷಷ್ಠೀ
कत्थनीयस्य
कत्थनीययोः
कत्थनीयानाम्
ಸಪ್ತಮೀ
कत्थनीये
कत्थनीययोः
कत्थनीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कत्थनीयः
कत्थनीयौ
कत्थनीयाः
ಸಂಬೋಧನ
कत्थनीय
कत्थनीयौ
कत्थनीयाः
ದ್ವಿತೀಯಾ
कत्थनीयम्
कत्थनीयौ
कत्थनीयान्
ತೃತೀಯಾ
कत्थनीयेन
कत्थनीयाभ्याम्
कत्थनीयैः
ಚತುರ್ಥೀ
कत्थनीयाय
कत्थनीयाभ्याम्
कत्थनीयेभ्यः
ಪಂಚಮೀ
कत्थनीयात् / कत्थनीयाद्
कत्थनीयाभ्याम्
कत्थनीयेभ्यः
ಷಷ್ಠೀ
कत्थनीयस्य
कत्थनीययोः
कत्थनीयानाम्
ಸಪ್ತಮೀ
कत्थनीये
कत्थनीययोः
कत्थनीयेषु


ಇತರರು