कण्डितृ ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कण्डिता
कण्डितारौ
कण्डितारः
ಸಂಬೋಧನ
कण्डितः
कण्डितारौ
कण्डितारः
ದ್ವಿತೀಯಾ
कण्डितारम्
कण्डितारौ
कण्डितॄन्
ತೃತೀಯಾ
कण्डित्रा
कण्डितृभ्याम्
कण्डितृभिः
ಚತುರ್ಥೀ
कण्डित्रे
कण्डितृभ्याम्
कण्डितृभ्यः
ಪಂಚಮೀ
कण्डितुः
कण्डितृभ्याम्
कण्डितृभ्यः
ಷಷ್ಠೀ
कण्डितुः
कण्डित्रोः
कण्डितॄणाम्
ಸಪ್ತಮೀ
कण्डितरि
कण्डित्रोः
कण्डितृषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कण्डिता
कण्डितारौ
कण्डितारः
ಸಂಬೋಧನ
कण्डितः
कण्डितारौ
कण्डितारः
ದ್ವಿತೀಯಾ
कण्डितारम्
कण्डितारौ
कण्डितॄन्
ತೃತೀಯಾ
कण्डित्रा
कण्डितृभ्याम्
कण्डितृभिः
ಚತುರ್ಥೀ
कण्डित्रे
कण्डितृभ्याम्
कण्डितृभ्यः
ಪಂಚಮೀ
कण्डितुः
कण्डितृभ्याम्
कण्डितृभ्यः
ಷಷ್ಠೀ
कण्डितुः
कण्डित्रोः
कण्डितॄणाम्
ಸಪ್ತಮೀ
कण्डितरि
कण्डित्रोः
कण्डितृषु


ಇತರರು