कण्डयमान ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कण्डयमानः
कण्डयमानौ
कण्डयमानाः
ಸಂಬೋಧನ
कण्डयमान
कण्डयमानौ
कण्डयमानाः
ದ್ವಿತೀಯಾ
कण्डयमानम्
कण्डयमानौ
कण्डयमानान्
ತೃತೀಯಾ
कण्डयमानेन
कण्डयमानाभ्याम्
कण्डयमानैः
ಚತುರ್ಥೀ
कण्डयमानाय
कण्डयमानाभ्याम्
कण्डयमानेभ्यः
ಪಂಚಮೀ
कण्डयमानात् / कण्डयमानाद्
कण्डयमानाभ्याम्
कण्डयमानेभ्यः
ಷಷ್ಠೀ
कण्डयमानस्य
कण्डयमानयोः
कण्डयमानानाम्
ಸಪ್ತಮೀ
कण्डयमाने
कण्डयमानयोः
कण्डयमानेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कण्डयमानः
कण्डयमानौ
कण्डयमानाः
ಸಂಬೋಧನ
कण्डयमान
कण्डयमानौ
कण्डयमानाः
ದ್ವಿತೀಯಾ
कण्डयमानम्
कण्डयमानौ
कण्डयमानान्
ತೃತೀಯಾ
कण्डयमानेन
कण्डयमानाभ्याम्
कण्डयमानैः
ಚತುರ್ಥೀ
कण्डयमानाय
कण्डयमानाभ्याम्
कण्डयमानेभ्यः
ಪಂಚಮೀ
कण्डयमानात् / कण्डयमानाद्
कण्डयमानाभ्याम्
कण्डयमानेभ्यः
ಷಷ್ಠೀ
कण्डयमानस्य
कण्डयमानयोः
कण्डयमानानाम्
ಸಪ್ತಮೀ
कण्डयमाने
कण्डयमानयोः
कण्डयमानेषु


ಇತರರು