कण्डमाना ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कण्डमाना
कण्डमाने
कण्डमानाः
ಸಂಬೋಧನ
कण्डमाने
कण्डमाने
कण्डमानाः
ದ್ವಿತೀಯಾ
कण्डमानाम्
कण्डमाने
कण्डमानाः
ತೃತೀಯಾ
कण्डमानया
कण्डमानाभ्याम्
कण्डमानाभिः
ಚತುರ್ಥೀ
कण्डमानायै
कण्डमानाभ्याम्
कण्डमानाभ्यः
ಪಂಚಮೀ
कण्डमानायाः
कण्डमानाभ्याम्
कण्डमानाभ्यः
ಷಷ್ಠೀ
कण्डमानायाः
कण्डमानयोः
कण्डमानानाम्
ಸಪ್ತಮೀ
कण्डमानायाम्
कण्डमानयोः
कण्डमानासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कण्डमाना
कण्डमाने
कण्डमानाः
ಸಂಬೋಧನ
कण्डमाने
कण्डमाने
कण्डमानाः
ದ್ವಿತೀಯಾ
कण्डमानाम्
कण्डमाने
कण्डमानाः
ತೃತೀಯಾ
कण्डमानया
कण्डमानाभ्याम्
कण्डमानाभिः
ಚತುರ್ಥೀ
कण्डमानायै
कण्डमानाभ्याम्
कण्डमानाभ्यः
ಪಂಚಮೀ
कण्डमानायाः
कण्डमानाभ्याम्
कण्डमानाभ्यः
ಷಷ್ಠೀ
कण्डमानायाः
कण्डमानयोः
कण्डमानानाम्
ಸಪ್ತಮೀ
कण्डमानायाम्
कण्डमानयोः
कण्डमानासु


ಇತರರು