कण्डमान ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कण्डमानः
कण्डमानौ
कण्डमानाः
ಸಂಬೋಧನ
कण्डमान
कण्डमानौ
कण्डमानाः
ದ್ವಿತೀಯಾ
कण्डमानम्
कण्डमानौ
कण्डमानान्
ತೃತೀಯಾ
कण्डमानेन
कण्डमानाभ्याम्
कण्डमानैः
ಚತುರ್ಥೀ
कण्डमानाय
कण्डमानाभ्याम्
कण्डमानेभ्यः
ಪಂಚಮೀ
कण्डमानात् / कण्डमानाद्
कण्डमानाभ्याम्
कण्डमानेभ्यः
ಷಷ್ಠೀ
कण्डमानस्य
कण्डमानयोः
कण्डमानानाम्
ಸಪ್ತಮೀ
कण्डमाने
कण्डमानयोः
कण्डमानेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कण्डमानः
कण्डमानौ
कण्डमानाः
ಸಂಬೋಧನ
कण्डमान
कण्डमानौ
कण्डमानाः
ದ್ವಿತೀಯಾ
कण्डमानम्
कण्डमानौ
कण्डमानान्
ತೃತೀಯಾ
कण्डमानेन
कण्डमानाभ्याम्
कण्डमानैः
ಚತುರ್ಥೀ
कण्डमानाय
कण्डमानाभ्याम्
कण्डमानेभ्यः
ಪಂಚಮೀ
कण्डमानात् / कण्डमानाद्
कण्डमानाभ्याम्
कण्डमानेभ्यः
ಷಷ್ಠೀ
कण्डमानस्य
कण्डमानयोः
कण्डमानानाम्
ಸಪ್ತಮೀ
कण्डमाने
कण्डमानयोः
कण्डमानेषु


ಇತರರು