कण्डनीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कण्डनीयः
कण्डनीयौ
कण्डनीयाः
ಸಂಬೋಧನ
कण्डनीय
कण्डनीयौ
कण्डनीयाः
ದ್ವಿತೀಯಾ
कण्डनीयम्
कण्डनीयौ
कण्डनीयान्
ತೃತೀಯಾ
कण्डनीयेन
कण्डनीयाभ्याम्
कण्डनीयैः
ಚತುರ್ಥೀ
कण्डनीयाय
कण्डनीयाभ्याम्
कण्डनीयेभ्यः
ಪಂಚಮೀ
कण्डनीयात् / कण्डनीयाद्
कण्डनीयाभ्याम्
कण्डनीयेभ्यः
ಷಷ್ಠೀ
कण्डनीयस्य
कण्डनीययोः
कण्डनीयानाम्
ಸಪ್ತಮೀ
कण्डनीये
कण्डनीययोः
कण्डनीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कण्डनीयः
कण्डनीयौ
कण्डनीयाः
ಸಂಬೋಧನ
कण्डनीय
कण्डनीयौ
कण्डनीयाः
ದ್ವಿತೀಯಾ
कण्डनीयम्
कण्डनीयौ
कण्डनीयान्
ತೃತೀಯಾ
कण्डनीयेन
कण्डनीयाभ्याम्
कण्डनीयैः
ಚತುರ್ಥೀ
कण्डनीयाय
कण्डनीयाभ्याम्
कण्डनीयेभ्यः
ಪಂಚಮೀ
कण्डनीयात् / कण्डनीयाद्
कण्डनीयाभ्याम्
कण्डनीयेभ्यः
ಷಷ್ಠೀ
कण्डनीयस्य
कण्डनीययोः
कण्डनीयानाम्
ಸಪ್ತಮೀ
कण्डनीये
कण्डनीययोः
कण्डनीयेषु


ಇತರರು