कण्डनीय ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
कण्डनीयः
कण्डनीयौ
कण्डनीयाः
ସମ୍ବୋଧନ
कण्डनीय
कण्डनीयौ
कण्डनीयाः
ଦ୍ୱିତୀୟା
कण्डनीयम्
कण्डनीयौ
कण्डनीयान्
ତୃତୀୟା
कण्डनीयेन
कण्डनीयाभ्याम्
कण्डनीयैः
ଚତୁର୍ଥୀ
कण्डनीयाय
कण्डनीयाभ्याम्
कण्डनीयेभ्यः
ପଞ୍ଚମୀ
कण्डनीयात् / कण्डनीयाद्
कण्डनीयाभ्याम्
कण्डनीयेभ्यः
ଷଷ୍ଠୀ
कण्डनीयस्य
कण्डनीययोः
कण्डनीयानाम्
ସପ୍ତମୀ
कण्डनीये
कण्डनीययोः
कण्डनीयेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
कण्डनीयः
कण्डनीयौ
कण्डनीयाः
ସମ୍ବୋଧନ
कण्डनीय
कण्डनीयौ
कण्डनीयाः
ଦ୍ୱିତୀୟା
कण्डनीयम्
कण्डनीयौ
कण्डनीयान्
ତୃତୀୟା
कण्डनीयेन
कण्डनीयाभ्याम्
कण्डनीयैः
ଚତୁର୍ଥୀ
कण्डनीयाय
कण्डनीयाभ्याम्
कण्डनीयेभ्यः
ପଞ୍ଚମୀ
कण्डनीयात् / कण्डनीयाद्
कण्डनीयाभ्याम्
कण्डनीयेभ्यः
ଷଷ୍ଠୀ
कण्डनीयस्य
कण्डनीययोः
कण्डनीयानाम्
ସପ୍ତମୀ
कण्डनीये
कण्डनीययोः
कण्डनीयेषु


ଅନ୍ୟ