कण्ड ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कण्डः
कण्डौ
कण्डाः
ಸಂಬೋಧನ
कण्ड
कण्डौ
कण्डाः
ದ್ವಿತೀಯಾ
कण्डम्
कण्डौ
कण्डान्
ತೃತೀಯಾ
कण्डेन
कण्डाभ्याम्
कण्डैः
ಚತುರ್ಥೀ
कण्डाय
कण्डाभ्याम्
कण्डेभ्यः
ಪಂಚಮೀ
कण्डात् / कण्डाद्
कण्डाभ्याम्
कण्डेभ्यः
ಷಷ್ಠೀ
कण्डस्य
कण्डयोः
कण्डानाम्
ಸಪ್ತಮೀ
कण्डे
कण्डयोः
कण्डेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कण्डः
कण्डौ
कण्डाः
ಸಂಬೋಧನ
कण्ड
कण्डौ
कण्डाः
ದ್ವಿತೀಯಾ
कण्डम्
कण्डौ
कण्डान्
ತೃತೀಯಾ
कण्डेन
कण्डाभ्याम्
कण्डैः
ಚತುರ್ಥೀ
कण्डाय
कण्डाभ्याम्
कण्डेभ्यः
ಪಂಚಮೀ
कण्डात् / कण्डाद्
कण्डाभ्याम्
कण्डेभ्यः
ಷಷ್ಠೀ
कण्डस्य
कण्डयोः
कण्डानाम्
ಸಪ್ತಮೀ
कण्डे
कण्डयोः
कण्डेषु
ಇತರರು