कण्टकित ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कण्टकितम्
कण्टकिते
कण्टकितानि
ಸಂಬೋಧನ
कण्टकित
कण्टकिते
कण्टकितानि
ದ್ವಿತೀಯಾ
कण्टकितम्
कण्टकिते
कण्टकितानि
ತೃತೀಯಾ
कण्टकितेन
कण्टकिताभ्याम्
कण्टकितैः
ಚತುರ್ಥೀ
कण्टकिताय
कण्टकिताभ्याम्
कण्टकितेभ्यः
ಪಂಚಮೀ
कण्टकितात् / कण्टकिताद्
कण्टकिताभ्याम्
कण्टकितेभ्यः
ಷಷ್ಠೀ
कण्टकितस्य
कण्टकितयोः
कण्टकितानाम्
ಸಪ್ತಮೀ
कण्टकिते
कण्टकितयोः
कण्टकितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कण्टकितम्
कण्टकिते
कण्टकितानि
ಸಂಬೋಧನ
कण्टकित
कण्टकिते
कण्टकितानि
ದ್ವಿತೀಯಾ
कण्टकितम्
कण्टकिते
कण्टकितानि
ತೃತೀಯಾ
कण्टकितेन
कण्टकिताभ्याम्
कण्टकितैः
ಚತುರ್ಥೀ
कण्टकिताय
कण्टकिताभ्याम्
कण्टकितेभ्यः
ಪಂಚಮೀ
कण्टकितात् / कण्टकिताद्
कण्टकिताभ्याम्
कण्टकितेभ्यः
ಷಷ್ಠೀ
कण्टकितस्य
कण्टकितयोः
कण्टकितानाम्
ಸಪ್ತಮೀ
कण्टकिते
कण्टकितयोः
कण्टकितेषु


ಇತರರು