कण्टकित विभक्तीरूपे

(नपुंसकलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
कण्टकितम्
कण्टकिते
कण्टकितानि
संबोधन
कण्टकित
कण्टकिते
कण्टकितानि
द्वितीया
कण्टकितम्
कण्टकिते
कण्टकितानि
तृतीया
कण्टकितेन
कण्टकिताभ्याम्
कण्टकितैः
चतुर्थी
कण्टकिताय
कण्टकिताभ्याम्
कण्टकितेभ्यः
पंचमी
कण्टकितात् / कण्टकिताद्
कण्टकिताभ्याम्
कण्टकितेभ्यः
षष्ठी
कण्टकितस्य
कण्टकितयोः
कण्टकितानाम्
सप्तमी
कण्टकिते
कण्टकितयोः
कण्टकितेषु
 
एक
द्वि
अनेक
प्रथमा
कण्टकितम्
कण्टकिते
कण्टकितानि
सम्बोधन
कण्टकित
कण्टकिते
कण्टकितानि
द्वितीया
कण्टकितम्
कण्टकिते
कण्टकितानि
तृतीया
कण्टकितेन
कण्टकिताभ्याम्
कण्टकितैः
चतुर्थी
कण्टकिताय
कण्टकिताभ्याम्
कण्टकितेभ्यः
पञ्चमी
कण्टकितात् / कण्टकिताद्
कण्टकिताभ्याम्
कण्टकितेभ्यः
षष्ठी
कण्टकितस्य
कण्टकितयोः
कण्टकितानाम्
सप्तमी
कण्टकिते
कण्टकितयोः
कण्टकितेषु


इतर