कणितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कणितव्यः
कणितव्यौ
कणितव्याः
ಸಂಬೋಧನ
कणितव्य
कणितव्यौ
कणितव्याः
ದ್ವಿತೀಯಾ
कणितव्यम्
कणितव्यौ
कणितव्यान्
ತೃತೀಯಾ
कणितव्येन
कणितव्याभ्याम्
कणितव्यैः
ಚತುರ್ಥೀ
कणितव्याय
कणितव्याभ्याम्
कणितव्येभ्यः
ಪಂಚಮೀ
कणितव्यात् / कणितव्याद्
कणितव्याभ्याम्
कणितव्येभ्यः
ಷಷ್ಠೀ
कणितव्यस्य
कणितव्ययोः
कणितव्यानाम्
ಸಪ್ತಮೀ
कणितव्ये
कणितव्ययोः
कणितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कणितव्यः
कणितव्यौ
कणितव्याः
ಸಂಬೋಧನ
कणितव्य
कणितव्यौ
कणितव्याः
ದ್ವಿತೀಯಾ
कणितव्यम्
कणितव्यौ
कणितव्यान्
ತೃತೀಯಾ
कणितव्येन
कणितव्याभ्याम्
कणितव्यैः
ಚತುರ್ಥೀ
कणितव्याय
कणितव्याभ्याम्
कणितव्येभ्यः
ಪಂಚಮೀ
कणितव्यात् / कणितव्याद्
कणितव्याभ्याम्
कणितव्येभ्यः
ಷಷ್ಠೀ
कणितव्यस्य
कणितव्ययोः
कणितव्यानाम्
ಸಪ್ತಮೀ
कणितव्ये
कणितव्ययोः
कणितव्येषु


ಇತರರು