कणन ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कणनम्
कणने
कणनानि
ಸಂಬೋಧನ
कणन
कणने
कणनानि
ದ್ವಿತೀಯಾ
कणनम्
कणने
कणनानि
ತೃತೀಯಾ
कणनेन
कणनाभ्याम्
कणनैः
ಚತುರ್ಥೀ
कणनाय
कणनाभ्याम्
कणनेभ्यः
ಪಂಚಮೀ
कणनात् / कणनाद्
कणनाभ्याम्
कणनेभ्यः
ಷಷ್ಠೀ
कणनस्य
कणनयोः
कणनानाम्
ಸಪ್ತಮೀ
कणने
कणनयोः
कणनेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कणनम्
कणने
कणनानि
ಸಂಬೋಧನ
कणन
कणने
कणनानि
ದ್ವಿತೀಯಾ
कणनम्
कणने
कणनानि
ತೃತೀಯಾ
कणनेन
कणनाभ्याम्
कणनैः
ಚತುರ್ಥೀ
कणनाय
कणनाभ्याम्
कणनेभ्यः
ಪಂಚಮೀ
कणनात् / कणनाद्
कणनाभ्याम्
कणनेभ्यः
ಷಷ್ಠೀ
कणनस्य
कणनयोः
कणनानाम्
ಸಪ್ತಮೀ
कणने
कणनयोः
कणनेषु