कणन ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
कणनम्
कणने
कणनानि
ସମ୍ବୋଧନ
कणन
कणने
कणनानि
ଦ୍ୱିତୀୟା
कणनम्
कणने
कणनानि
ତୃତୀୟା
कणनेन
कणनाभ्याम्
कणनैः
ଚତୁର୍ଥୀ
कणनाय
कणनाभ्याम्
कणनेभ्यः
ପଞ୍ଚମୀ
कणनात् / कणनाद्
कणनाभ्याम्
कणनेभ्यः
ଷଷ୍ଠୀ
कणनस्य
कणनयोः
कणनानाम्
ସପ୍ତମୀ
कणने
कणनयोः
कणनेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
कणनम्
कणने
कणनानि
ସମ୍ବୋଧନ
कणन
कणने
कणनानि
ଦ୍ୱିତୀୟା
कणनम्
कणने
कणनानि
ତୃତୀୟା
कणनेन
कणनाभ्याम्
कणनैः
ଚତୁର୍ଥୀ
कणनाय
कणनाभ्याम्
कणनेभ्यः
ପଞ୍ଚମୀ
कणनात् / कणनाद्
कणनाभ्याम्
कणनेभ्यः
ଷଷ୍ଠୀ
कणनस्य
कणनयोः
कणनानाम्
ସପ୍ତମୀ
कणने
कणनयोः
कणनेषु