कड्डक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कड्डकः
कड्डकौ
कड्डकाः
ಸಂಬೋಧನ
कड्डक
कड्डकौ
कड्डकाः
ದ್ವಿತೀಯಾ
कड्डकम्
कड्डकौ
कड्डकान्
ತೃತೀಯಾ
कड्डकेन
कड्डकाभ्याम्
कड्डकैः
ಚತುರ್ಥೀ
कड्डकाय
कड्डकाभ्याम्
कड्डकेभ्यः
ಪಂಚಮೀ
कड्डकात् / कड्डकाद्
कड्डकाभ्याम्
कड्डकेभ्यः
ಷಷ್ಠೀ
कड्डकस्य
कड्डकयोः
कड्डकानाम्
ಸಪ್ತಮೀ
कड्डके
कड्डकयोः
कड्डकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कड्डकः
कड्डकौ
कड्डकाः
ಸಂಬೋಧನ
कड्डक
कड्डकौ
कड्डकाः
ದ್ವಿತೀಯಾ
कड्डकम्
कड्डकौ
कड्डकान्
ತೃತೀಯಾ
कड्डकेन
कड्डकाभ्याम्
कड्डकैः
ಚತುರ್ಥೀ
कड्डकाय
कड्डकाभ्याम्
कड्डकेभ्यः
ಪಂಚಮೀ
कड्डकात् / कड्डकाद्
कड्डकाभ्याम्
कड्डकेभ्यः
ಷಷ್ಠೀ
कड्डकस्य
कड्डकयोः
कड्डकानाम्
ಸಪ್ತಮೀ
कड्डके
कड्डकयोः
कड्डकेषु


ಇತರರು