कड्डक विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
कड्डकः
कड्डकौ
कड्डकाः
संबोधन
कड्डक
कड्डकौ
कड्डकाः
द्वितीया
कड्डकम्
कड्डकौ
कड्डकान्
तृतीया
कड्डकेन
कड्डकाभ्याम्
कड्डकैः
चतुर्थी
कड्डकाय
कड्डकाभ्याम्
कड्डकेभ्यः
पंचमी
कड्डकात् / कड्डकाद्
कड्डकाभ्याम्
कड्डकेभ्यः
षष्ठी
कड्डकस्य
कड्डकयोः
कड्डकानाम्
सप्तमी
कड्डके
कड्डकयोः
कड्डकेषु
 
एक
द्वि
अनेक
प्रथमा
कड्डकः
कड्डकौ
कड्डकाः
सम्बोधन
कड्डक
कड्डकौ
कड्डकाः
द्वितीया
कड्डकम्
कड्डकौ
कड्डकान्
तृतीया
कड्डकेन
कड्डकाभ्याम्
कड्डकैः
चतुर्थी
कड्डकाय
कड्डकाभ्याम्
कड्डकेभ्यः
पञ्चमी
कड्डकात् / कड्डकाद्
कड्डकाभ्याम्
कड्डकेभ्यः
षष्ठी
कड्डकस्य
कड्डकयोः
कड्डकानाम्
सप्तमी
कड्डके
कड्डकयोः
कड्डकेषु


इतर