कडितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कडितव्यः
कडितव्यौ
कडितव्याः
ಸಂಬೋಧನ
कडितव्य
कडितव्यौ
कडितव्याः
ದ್ವಿತೀಯಾ
कडितव्यम्
कडितव्यौ
कडितव्यान्
ತೃತೀಯಾ
कडितव्येन
कडितव्याभ्याम्
कडितव्यैः
ಚತುರ್ಥೀ
कडितव्याय
कडितव्याभ्याम्
कडितव्येभ्यः
ಪಂಚಮೀ
कडितव्यात् / कडितव्याद्
कडितव्याभ्याम्
कडितव्येभ्यः
ಷಷ್ಠೀ
कडितव्यस्य
कडितव्ययोः
कडितव्यानाम्
ಸಪ್ತಮೀ
कडितव्ये
कडितव्ययोः
कडितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कडितव्यः
कडितव्यौ
कडितव्याः
ಸಂಬೋಧನ
कडितव्य
कडितव्यौ
कडितव्याः
ದ್ವಿತೀಯಾ
कडितव्यम्
कडितव्यौ
कडितव्यान्
ತೃತೀಯಾ
कडितव्येन
कडितव्याभ्याम्
कडितव्यैः
ಚತುರ್ಥೀ
कडितव्याय
कडितव्याभ्याम्
कडितव्येभ्यः
ಪಂಚಮೀ
कडितव्यात् / कडितव्याद्
कडितव्याभ्याम्
कडितव्येभ्यः
ಷಷ್ಠೀ
कडितव्यस्य
कडितव्ययोः
कडितव्यानाम्
ಸಪ್ತಮೀ
कडितव्ये
कडितव्ययोः
कडितव्येषु


ಇತರರು