कडितव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
कडितव्यः
कडितव्यौ
कडितव्याः
ସମ୍ବୋଧନ
कडितव्य
कडितव्यौ
कडितव्याः
ଦ୍ୱିତୀୟା
कडितव्यम्
कडितव्यौ
कडितव्यान्
ତୃତୀୟା
कडितव्येन
कडितव्याभ्याम्
कडितव्यैः
ଚତୁର୍ଥୀ
कडितव्याय
कडितव्याभ्याम्
कडितव्येभ्यः
ପଞ୍ଚମୀ
कडितव्यात् / कडितव्याद्
कडितव्याभ्याम्
कडितव्येभ्यः
ଷଷ୍ଠୀ
कडितव्यस्य
कडितव्ययोः
कडितव्यानाम्
ସପ୍ତମୀ
कडितव्ये
कडितव्ययोः
कडितव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
कडितव्यः
कडितव्यौ
कडितव्याः
ସମ୍ବୋଧନ
कडितव्य
कडितव्यौ
कडितव्याः
ଦ୍ୱିତୀୟା
कडितव्यम्
कडितव्यौ
कडितव्यान्
ତୃତୀୟା
कडितव्येन
कडितव्याभ्याम्
कडितव्यैः
ଚତୁର୍ଥୀ
कडितव्याय
कडितव्याभ्याम्
कडितव्येभ्यः
ପଞ୍ଚମୀ
कडितव्यात् / कडितव्याद्
कडितव्याभ्याम्
कडितव्येभ्यः
ଷଷ୍ଠୀ
कडितव्यस्य
कडितव्ययोः
कडितव्यानाम्
ସପ୍ତମୀ
कडितव्ये
कडितव्ययोः
कडितव्येषु


ଅନ୍ୟ