कठित ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कठितः
कठितौ
कठिताः
ಸಂಬೋಧನ
कठित
कठितौ
कठिताः
ದ್ವಿತೀಯಾ
कठितम्
कठितौ
कठितान्
ತೃತೀಯಾ
कठितेन
कठिताभ्याम्
कठितैः
ಚತುರ್ಥೀ
कठिताय
कठिताभ्याम्
कठितेभ्यः
ಪಂಚಮೀ
कठितात् / कठिताद्
कठिताभ्याम्
कठितेभ्यः
ಷಷ್ಠೀ
कठितस्य
कठितयोः
कठितानाम्
ಸಪ್ತಮೀ
कठिते
कठितयोः
कठितेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कठितः
कठितौ
कठिताः
ಸಂಬೋಧನ
कठित
कठितौ
कठिताः
ದ್ವಿತೀಯಾ
कठितम्
कठितौ
कठितान्
ತೃತೀಯಾ
कठितेन
कठिताभ्याम्
कठितैः
ಚತುರ್ಥೀ
कठिताय
कठिताभ्याम्
कठितेभ्यः
ಪಂಚಮೀ
कठितात् / कठिताद्
कठिताभ्याम्
कठितेभ्यः
ಷಷ್ಠೀ
कठितस्य
कठितयोः
कठितानाम्
ಸಪ್ತಮೀ
कठिते
कठितयोः
कठितेषु
ಇತರರು