कटु ಶಬ್ದ ರೂಪ
(ಸ್ತ್ರೀಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कटुः
कटू
कटवः
ಸಂಬೋಧನ
कटो
कटू
कटवः
ದ್ವಿತೀಯಾ
कटुम्
कटू
कटूः
ತೃತೀಯಾ
कट्वा
कटुभ्याम्
कटुभिः
ಚತುರ್ಥೀ
कट्वै / कटवे
कटुभ्याम्
कटुभ्यः
ಪಂಚಮೀ
कट्वाः / कटोः
कटुभ्याम्
कटुभ्यः
ಷಷ್ಠೀ
कट्वाः / कटोः
कट्वोः
कटूनाम्
ಸಪ್ತಮೀ
कट्वाम् / कटौ
कट्वोः
कटुषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कटुः
कटू
कटवः
ಸಂಬೋಧನ
कटो
कटू
कटवः
ದ್ವಿತೀಯಾ
कटुम्
कटू
कटूः
ತೃತೀಯಾ
कट्वा
कटुभ्याम्
कटुभिः
ಚತುರ್ಥೀ
कट्वै / कटवे
कटुभ्याम्
कटुभ्यः
ಪಂಚಮೀ
कट्वाः / कटोः
कटुभ्याम्
कटुभ्यः
ಷಷ್ಠೀ
कट्वाः / कटोः
कट्वोः
कटूनाम्
ಸಪ್ತಮೀ
कट्वाम् / कटौ
कट्वोः
कटुषु
ಇತರರು