कटु ಶಬ್ದ ರೂಪ
(ನಪುಂಸಕ ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कटु
कटुनी
कटूनि
ಸಂಬೋಧನ
कटो / कटु
कटुनी
कटूनि
ದ್ವಿತೀಯಾ
कटु
कटुनी
कटूनि
ತೃತೀಯಾ
कटुना
कटुभ्याम्
कटुभिः
ಚತುರ್ಥೀ
कटवे / कटुने
कटुभ्याम्
कटुभ्यः
ಪಂಚಮೀ
कटोः / कटुनः
कटुभ्याम्
कटुभ्यः
ಷಷ್ಠೀ
कटोः / कटुनः
कट्वोः / कटुनोः
कटूनाम्
ಸಪ್ತಮೀ
कटौ / कटुनि
कट्वोः / कटुनोः
कटुषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कटु
कटुनी
कटूनि
ಸಂಬೋಧನ
कटो / कटु
कटुनी
कटूनि
ದ್ವಿತೀಯಾ
कटु
कटुनी
कटूनि
ತೃತೀಯಾ
कटुना
कटुभ्याम्
कटुभिः
ಚತುರ್ಥೀ
कटवे / कटुने
कटुभ्याम्
कटुभ्यः
ಪಂಚಮೀ
कटोः / कटुनः
कटुभ्याम्
कटुभ्यः
ಷಷ್ಠೀ
कटोः / कटुनः
कट्वोः / कटुनोः
कटूनाम्
ಸಪ್ತಮೀ
कटौ / कटुनि
कट्वोः / कटुनोः
कटुषु
ಇತರರು