कटितव्य विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
कटितव्यः
कटितव्यौ
कटितव्याः
संबोधन
कटितव्य
कटितव्यौ
कटितव्याः
द्वितीया
कटितव्यम्
कटितव्यौ
कटितव्यान्
तृतीया
कटितव्येन
कटितव्याभ्याम्
कटितव्यैः
चतुर्थी
कटितव्याय
कटितव्याभ्याम्
कटितव्येभ्यः
पंचमी
कटितव्यात् / कटितव्याद्
कटितव्याभ्याम्
कटितव्येभ्यः
षष्ठी
कटितव्यस्य
कटितव्ययोः
कटितव्यानाम्
सप्तमी
कटितव्ये
कटितव्ययोः
कटितव्येषु
 
एक
द्वि
अनेक
प्रथमा
कटितव्यः
कटितव्यौ
कटितव्याः
सम्बोधन
कटितव्य
कटितव्यौ
कटितव्याः
द्वितीया
कटितव्यम्
कटितव्यौ
कटितव्यान्
तृतीया
कटितव्येन
कटितव्याभ्याम्
कटितव्यैः
चतुर्थी
कटितव्याय
कटितव्याभ्याम्
कटितव्येभ्यः
पञ्चमी
कटितव्यात् / कटितव्याद्
कटितव्याभ्याम्
कटितव्येभ्यः
षष्ठी
कटितव्यस्य
कटितव्ययोः
कटितव्यानाम्
सप्तमी
कटितव्ये
कटितव्ययोः
कटितव्येषु


इतर