कटक्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कटक्यः
कटक्यौ
कटक्याः
ಸಂಬೋಧನ
कटक्य
कटक्यौ
कटक्याः
ದ್ವಿತೀಯಾ
कटक्यम्
कटक्यौ
कटक्यान्
ತೃತೀಯಾ
कटक्येन
कटक्याभ्याम्
कटक्यैः
ಚತುರ್ಥೀ
कटक्याय
कटक्याभ्याम्
कटक्येभ्यः
ಪಂಚಮೀ
कटक्यात् / कटक्याद्
कटक्याभ्याम्
कटक्येभ्यः
ಷಷ್ಠೀ
कटक्यस्य
कटक्ययोः
कटक्यानाम्
ಸಪ್ತಮೀ
कटक्ये
कटक्ययोः
कटक्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कटक्यः
कटक्यौ
कटक्याः
ಸಂಬೋಧನ
कटक्य
कटक्यौ
कटक्याः
ದ್ವಿತೀಯಾ
कटक्यम्
कटक्यौ
कटक्यान्
ತೃತೀಯಾ
कटक्येन
कटक्याभ्याम्
कटक्यैः
ಚತುರ್ಥೀ
कटक्याय
कटक्याभ्याम्
कटक्येभ्यः
ಪಂಚಮೀ
कटक्यात् / कटक्याद्
कटक्याभ्याम्
कटक्येभ्यः
ಷಷ್ಠೀ
कटक्यस्य
कटक्ययोः
कटक्यानाम्
ಸಪ್ತಮೀ
कटक्ये
कटक्ययोः
कटक्येषु


ಇತರರು