कटक्य विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
कटक्यः
कटक्यौ
कटक्याः
संबोधन
कटक्य
कटक्यौ
कटक्याः
द्वितीया
कटक्यम्
कटक्यौ
कटक्यान्
तृतीया
कटक्येन
कटक्याभ्याम्
कटक्यैः
चतुर्थी
कटक्याय
कटक्याभ्याम्
कटक्येभ्यः
पंचमी
कटक्यात् / कटक्याद्
कटक्याभ्याम्
कटक्येभ्यः
षष्ठी
कटक्यस्य
कटक्ययोः
कटक्यानाम्
सप्तमी
कटक्ये
कटक्ययोः
कटक्येषु
 
एक
द्वि
अनेक
प्रथमा
कटक्यः
कटक्यौ
कटक्याः
सम्बोधन
कटक्य
कटक्यौ
कटक्याः
द्वितीया
कटक्यम्
कटक्यौ
कटक्यान्
तृतीया
कटक्येन
कटक्याभ्याम्
कटक्यैः
चतुर्थी
कटक्याय
कटक्याभ्याम्
कटक्येभ्यः
पञ्चमी
कटक्यात् / कटक्याद्
कटक्याभ्याम्
कटक्येभ्यः
षष्ठी
कटक्यस्य
कटक्ययोः
कटक्यानाम्
सप्तमी
कटक्ये
कटक्ययोः
कटक्येषु


इतर