कञ्च्य ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कञ्च्यः
कञ्च्यौ
कञ्च्याः
ಸಂಬೋಧನ
कञ्च्य
कञ्च्यौ
कञ्च्याः
ದ್ವಿತೀಯಾ
कञ्च्यम्
कञ्च्यौ
कञ्च्यान्
ತೃತೀಯಾ
कञ्च्येन
कञ्च्याभ्याम्
कञ्च्यैः
ಚತುರ್ಥೀ
कञ्च्याय
कञ्च्याभ्याम्
कञ्च्येभ्यः
ಪಂಚಮೀ
कञ्च्यात् / कञ्च्याद्
कञ्च्याभ्याम्
कञ्च्येभ्यः
ಷಷ್ಠೀ
कञ्च्यस्य
कञ्च्ययोः
कञ्च्यानाम्
ಸಪ್ತಮೀ
कञ्च्ये
कञ्च्ययोः
कञ्च्येषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कञ्च्यः
कञ्च्यौ
कञ्च्याः
ಸಂಬೋಧನ
कञ्च्य
कञ्च्यौ
कञ्च्याः
ದ್ವಿತೀಯಾ
कञ्च्यम्
कञ्च्यौ
कञ्च्यान्
ತೃತೀಯಾ
कञ्च्येन
कञ्च्याभ्याम्
कञ्च्यैः
ಚತುರ್ಥೀ
कञ्च्याय
कञ्च्याभ्याम्
कञ्च्येभ्यः
ಪಂಚಮೀ
कञ्च्यात् / कञ्च्याद्
कञ्च्याभ्याम्
कञ्च्येभ्यः
ಷಷ್ಠೀ
कञ्च्यस्य
कञ्च्ययोः
कञ्च्यानाम्
ಸಪ್ತಮೀ
कञ्च्ये
कञ्च्ययोः
कञ्च्येषु
ಇತರರು