कञ्चुकित विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
कञ्चुकितः
कञ्चुकितौ
कञ्चुकिताः
संबोधन
कञ्चुकित
कञ्चुकितौ
कञ्चुकिताः
द्वितीया
कञ्चुकितम्
कञ्चुकितौ
कञ्चुकितान्
तृतीया
कञ्चुकितेन
कञ्चुकिताभ्याम्
कञ्चुकितैः
चतुर्थी
कञ्चुकिताय
कञ्चुकिताभ्याम्
कञ्चुकितेभ्यः
पंचमी
कञ्चुकितात् / कञ्चुकिताद्
कञ्चुकिताभ्याम्
कञ्चुकितेभ्यः
षष्ठी
कञ्चुकितस्य
कञ्चुकितयोः
कञ्चुकितानाम्
सप्तमी
कञ्चुकिते
कञ्चुकितयोः
कञ्चुकितेषु
 
एक
द्वि
अनेक
प्रथमा
कञ्चुकितः
कञ्चुकितौ
कञ्चुकिताः
सम्बोधन
कञ्चुकित
कञ्चुकितौ
कञ्चुकिताः
द्वितीया
कञ्चुकितम्
कञ्चुकितौ
कञ्चुकितान्
तृतीया
कञ्चुकितेन
कञ्चुकिताभ्याम्
कञ्चुकितैः
चतुर्थी
कञ्चुकिताय
कञ्चुकिताभ्याम्
कञ्चुकितेभ्यः
पञ्चमी
कञ्चुकितात् / कञ्चुकिताद्
कञ्चुकिताभ्याम्
कञ्चुकितेभ्यः
षष्ठी
कञ्चुकितस्य
कञ्चुकितयोः
कञ्चुकितानाम्
सप्तमी
कञ्चुकिते
कञ्चुकितयोः
कञ्चुकितेषु


इतर