कज ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कजः
कजौ
कजाः
ಸಂಬೋಧನ
कज
कजौ
कजाः
ದ್ವಿತೀಯಾ
कजम्
कजौ
कजान्
ತೃತೀಯಾ
कजेन
कजाभ्याम्
कजैः
ಚತುರ್ಥೀ
कजाय
कजाभ्याम्
कजेभ्यः
ಪಂಚಮೀ
कजात् / कजाद्
कजाभ्याम्
कजेभ्यः
ಷಷ್ಠೀ
कजस्य
कजयोः
कजानाम्
ಸಪ್ತಮೀ
कजे
कजयोः
कजेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कजः
कजौ
कजाः
ಸಂಬೋಧನ
कज
कजौ
कजाः
ದ್ವಿತೀಯಾ
कजम्
कजौ
कजान्
ತೃತೀಯಾ
कजेन
कजाभ्याम्
कजैः
ಚತುರ್ಥೀ
कजाय
कजाभ्याम्
कजेभ्यः
ಪಂಚಮೀ
कजात् / कजाद्
कजाभ्याम्
कजेभ्यः
ಷಷ್ಠೀ
कजस्य
कजयोः
कजानाम्
ಸಪ್ತಮೀ
कजे
कजयोः
कजेषु
ಇತರರು