कचित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कचितः
कचितौ
कचिताः
ಸಂಬೋಧನ
कचित
कचितौ
कचिताः
ದ್ವಿತೀಯಾ
कचितम्
कचितौ
कचितान्
ತೃತೀಯಾ
कचितेन
कचिताभ्याम्
कचितैः
ಚತುರ್ಥೀ
कचिताय
कचिताभ्याम्
कचितेभ्यः
ಪಂಚಮೀ
कचितात् / कचिताद्
कचिताभ्याम्
कचितेभ्यः
ಷಷ್ಠೀ
कचितस्य
कचितयोः
कचितानाम्
ಸಪ್ತಮೀ
कचिते
कचितयोः
कचितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कचितः
कचितौ
कचिताः
ಸಂಬೋಧನ
कचित
कचितौ
कचिताः
ದ್ವಿತೀಯಾ
कचितम्
कचितौ
कचितान्
ತೃತೀಯಾ
कचितेन
कचिताभ्याम्
कचितैः
ಚತುರ್ಥೀ
कचिताय
कचिताभ्याम्
कचितेभ्यः
ಪಂಚಮೀ
कचितात् / कचिताद्
कचिताभ्याम्
कचितेभ्यः
ಷಷ್ಠೀ
कचितस्य
कचितयोः
कचितानाम्
ಸಪ್ತಮೀ
कचिते
कचितयोः
कचितेषु


ಇತರರು