कचित विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
कचितः
कचितौ
कचिताः
संबोधन
कचित
कचितौ
कचिताः
द्वितीया
कचितम्
कचितौ
कचितान्
तृतीया
कचितेन
कचिताभ्याम्
कचितैः
चतुर्थी
कचिताय
कचिताभ्याम्
कचितेभ्यः
पंचमी
कचितात् / कचिताद्
कचिताभ्याम्
कचितेभ्यः
षष्ठी
कचितस्य
कचितयोः
कचितानाम्
सप्तमी
कचिते
कचितयोः
कचितेषु
 
एक
द्वि
अनेक
प्रथमा
कचितः
कचितौ
कचिताः
सम्बोधन
कचित
कचितौ
कचिताः
द्वितीया
कचितम्
कचितौ
कचितान्
तृतीया
कचितेन
कचिताभ्याम्
कचितैः
चतुर्थी
कचिताय
कचिताभ्याम्
कचितेभ्यः
पञ्चमी
कचितात् / कचिताद्
कचिताभ्याम्
कचितेभ्यः
षष्ठी
कचितस्य
कचितयोः
कचितानाम्
सप्तमी
कचिते
कचितयोः
कचितेषु


इतर