कङ्कक ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
कङ्ककः
कङ्ककौ
कङ्ककाः
ସମ୍ବୋଧନ
कङ्कक
कङ्ककौ
कङ्ककाः
ଦ୍ୱିତୀୟା
कङ्ककम्
कङ्ककौ
कङ्ककान्
ତୃତୀୟା
कङ्ककेन
कङ्ककाभ्याम्
कङ्ककैः
ଚତୁର୍ଥୀ
कङ्ककाय
कङ्ककाभ्याम्
कङ्ककेभ्यः
ପଞ୍ଚମୀ
कङ्ककात् / कङ्ककाद्
कङ्ककाभ्याम्
कङ्ककेभ्यः
ଷଷ୍ଠୀ
कङ्ककस्य
कङ्ककयोः
कङ्ककानाम्
ସପ୍ତମୀ
कङ्कके
कङ्ककयोः
कङ्ककेषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
कङ्ककः
कङ्ककौ
कङ्ककाः
ସମ୍ବୋଧନ
कङ्कक
कङ्ककौ
कङ्ककाः
ଦ୍ୱିତୀୟା
कङ्ककम्
कङ्ककौ
कङ्ककान्
ତୃତୀୟା
कङ्ककेन
कङ्ककाभ्याम्
कङ्ककैः
ଚତୁର୍ଥୀ
कङ्ककाय
कङ्ककाभ्याम्
कङ्ककेभ्यः
ପଞ୍ଚମୀ
कङ्ककात् / कङ्ककाद्
कङ्ककाभ्याम्
कङ्ककेभ्यः
ଷଷ୍ଠୀ
कङ्ककस्य
कङ्ककयोः
कङ्ककानाम्
ସପ୍ତମୀ
कङ्कके
कङ्ककयोः
कङ्ककेषु
ଅନ୍ୟ