कगित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कगितः
कगितौ
कगिताः
ಸಂಬೋಧನ
कगित
कगितौ
कगिताः
ದ್ವಿತೀಯಾ
कगितम्
कगितौ
कगितान्
ತೃತೀಯಾ
कगितेन
कगिताभ्याम्
कगितैः
ಚತುರ್ಥೀ
कगिताय
कगिताभ्याम्
कगितेभ्यः
ಪಂಚಮೀ
कगितात् / कगिताद्
कगिताभ्याम्
कगितेभ्यः
ಷಷ್ಠೀ
कगितस्य
कगितयोः
कगितानाम्
ಸಪ್ತಮೀ
कगिते
कगितयोः
कगितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कगितः
कगितौ
कगिताः
ಸಂಬೋಧನ
कगित
कगितौ
कगिताः
ದ್ವಿತೀಯಾ
कगितम्
कगितौ
कगितान्
ತೃತೀಯಾ
कगितेन
कगिताभ्याम्
कगितैः
ಚತುರ್ಥೀ
कगिताय
कगिताभ्याम्
कगितेभ्यः
ಪಂಚಮೀ
कगितात् / कगिताद्
कगिताभ्याम्
कगितेभ्यः
ಷಷ್ಠೀ
कगितस्य
कगितयोः
कगितानाम्
ಸಪ್ತಮೀ
कगिते
कगितयोः
कगितेषु


ಇತರರು