ककितृ ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
ककिता
ककितारौ
ककितारः
ಸಂಬೋಧನ
ककितः
ककितारौ
ककितारः
ದ್ವಿತೀಯಾ
ककितारम्
ककितारौ
ककितॄन्
ತೃತೀಯಾ
ककित्रा
ककितृभ्याम्
ककितृभिः
ಚತುರ್ಥೀ
ककित्रे
ककितृभ्याम्
ककितृभ्यः
ಪಂಚಮೀ
ककितुः
ककितृभ्याम्
ककितृभ्यः
ಷಷ್ಠೀ
ककितुः
ककित्रोः
ककितॄणाम्
ಸಪ್ತಮೀ
ककितरि
ककित्रोः
ककितृषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
ककिता
ककितारौ
ककितारः
ಸಂಬೋಧನ
ककितः
ककितारौ
ककितारः
ದ್ವಿತೀಯಾ
ककितारम्
ककितारौ
ककितॄन्
ತೃತೀಯಾ
ककित्रा
ककितृभ्याम्
ककितृभिः
ಚತುರ್ಥೀ
ककित्रे
ककितृभ्याम्
ककितृभ्यः
ಪಂಚಮೀ
ककितुः
ककितृभ्याम्
ककितृभ्यः
ಷಷ್ಠೀ
ककितुः
ककित्रोः
ककितॄणाम्
ಸಪ್ತಮೀ
ककितरि
ककित्रोः
ककितृषु


ಇತರರು