ककितृ विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
ककिता
ककितारौ
ककितारः
संबोधन
ककितः
ककितारौ
ककितारः
द्वितीया
ककितारम्
ककितारौ
ककितॄन्
तृतीया
ककित्रा
ककितृभ्याम्
ककितृभिः
चतुर्थी
ककित्रे
ककितृभ्याम्
ककितृभ्यः
पंचमी
ककितुः
ककितृभ्याम्
ककितृभ्यः
षष्ठी
ककितुः
ककित्रोः
ककितॄणाम्
सप्तमी
ककितरि
ककित्रोः
ककितृषु
 
एक
द्वि
अनेक
प्रथमा
ककिता
ककितारौ
ककितारः
सम्बोधन
ककितः
ककितारौ
ककितारः
द्वितीया
ककितारम्
ककितारौ
ककितॄन्
तृतीया
ककित्रा
ककितृभ्याम्
ककितृभिः
चतुर्थी
ककित्रे
ककितृभ्याम्
ककितृभ्यः
पञ्चमी
ककितुः
ककितृभ्याम्
ककितृभ्यः
षष्ठी
ककितुः
ककित्रोः
ककितॄणाम्
सप्तमी
ककितरि
ककित्रोः
ककितृषु


इतर