ककितवत् ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
ककितवत् / ककितवद्
ककितवती
ककितवन्ति
ಸಂಬೋಧನ
ककितवत् / ककितवद्
ककितवती
ककितवन्ति
ದ್ವಿತೀಯಾ
ककितवत् / ककितवद्
ककितवती
ककितवन्ति
ತೃತೀಯಾ
ककितवता
ककितवद्भ्याम्
ककितवद्भिः
ಚತುರ್ಥೀ
ककितवते
ककितवद्भ्याम्
ककितवद्भ्यः
ಪಂಚಮೀ
ककितवतः
ककितवद्भ्याम्
ककितवद्भ्यः
ಷಷ್ಠೀ
ककितवतः
ककितवतोः
ककितवताम्
ಸಪ್ತಮೀ
ककितवति
ककितवतोः
ककितवत्सु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
ककितवत् / ककितवद्
ककितवती
ककितवन्ति
ಸಂಬೋಧನ
ककितवत् / ककितवद्
ककितवती
ककितवन्ति
ದ್ವಿತೀಯಾ
ककितवत् / ककितवद्
ककितवती
ककितवन्ति
ತೃತೀಯಾ
ककितवता
ककितवद्भ्याम्
ककितवद्भिः
ಚತುರ್ಥೀ
ककितवते
ककितवद्भ्याम्
ककितवद्भ्यः
ಪಂಚಮೀ
ककितवतः
ककितवद्भ्याम्
ककितवद्भ्यः
ಷಷ್ಠೀ
ककितवतः
ककितवतोः
ककितवताम्
ಸಪ್ತಮೀ
ककितवति
ककितवतोः
ककितवत्सु


ಇತರರು