ककनीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
ककनीयः
ककनीयौ
ककनीयाः
ಸಂಬೋಧನ
ककनीय
ककनीयौ
ककनीयाः
ದ್ವಿತೀಯಾ
ककनीयम्
ककनीयौ
ककनीयान्
ತೃತೀಯಾ
ककनीयेन
ककनीयाभ्याम्
ककनीयैः
ಚತುರ್ಥೀ
ककनीयाय
ककनीयाभ्याम्
ककनीयेभ्यः
ಪಂಚಮೀ
ककनीयात् / ककनीयाद्
ककनीयाभ्याम्
ककनीयेभ्यः
ಷಷ್ಠೀ
ककनीयस्य
ककनीययोः
ककनीयानाम्
ಸಪ್ತಮೀ
ककनीये
ककनीययोः
ककनीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
ककनीयः
ककनीयौ
ककनीयाः
ಸಂಬೋಧನ
ककनीय
ककनीयौ
ककनीयाः
ದ್ವಿತೀಯಾ
ककनीयम्
ककनीयौ
ककनीयान्
ತೃತೀಯಾ
ककनीयेन
ककनीयाभ्याम्
ककनीयैः
ಚತುರ್ಥೀ
ककनीयाय
ककनीयाभ्याम्
ककनीयेभ्यः
ಪಂಚಮೀ
ककनीयात् / ककनीयाद्
ककनीयाभ्याम्
ककनीयेभ्यः
ಷಷ್ಠೀ
ककनीयस्य
ककनीययोः
ककनीयानाम्
ಸಪ್ತಮೀ
ककनीये
ककनीययोः
ककनीयेषु


ಇತರರು