ककन ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
ककनम्
ककने
ककनानि
ಸಂಬೋಧನ
ककन
ककने
ककनानि
ದ್ವಿತೀಯಾ
ककनम्
ककने
ककनानि
ತೃತೀಯಾ
ककनेन
ककनाभ्याम्
ककनैः
ಚತುರ್ಥೀ
ककनाय
ककनाभ्याम्
ककनेभ्यः
ಪಂಚಮೀ
ककनात् / ककनाद्
ककनाभ्याम्
ककनेभ्यः
ಷಷ್ಠೀ
ककनस्य
ककनयोः
ककनानाम्
ಸಪ್ತಮೀ
ककने
ककनयोः
ककनेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
ककनम्
ककने
ककनानि
ಸಂಬೋಧನ
ककन
ककने
ककनानि
ದ್ವಿತೀಯಾ
ककनम्
ककने
ककनानि
ತೃತೀಯಾ
ककनेन
ककनाभ्याम्
ककनैः
ಚತುರ್ಥೀ
ककनाय
ककनाभ्याम्
ककनेभ्यः
ಪಂಚಮೀ
ककनात् / ककनाद्
ककनाभ्याम्
ककनेभ्यः
ಷಷ್ಠೀ
ककनस्य
ककनयोः
ककनानाम्
ಸಪ್ತಮೀ
ककने
ककनयोः
ककनेषु