औरसिकी ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
औरसिकी
औरसिक्यौ
औरसिक्यः
ಸಂಬೋಧನ
औरसिकि
औरसिक्यौ
औरसिक्यः
ದ್ವಿತೀಯಾ
औरसिकीम्
औरसिक्यौ
औरसिकीः
ತೃತೀಯಾ
औरसिक्या
औरसिकीभ्याम्
औरसिकीभिः
ಚತುರ್ಥೀ
औरसिक्यै
औरसिकीभ्याम्
औरसिकीभ्यः
ಪಂಚಮೀ
औरसिक्याः
औरसिकीभ्याम्
औरसिकीभ्यः
ಷಷ್ಠೀ
औरसिक्याः
औरसिक्योः
औरसिकीनाम्
ಸಪ್ತಮೀ
औरसिक्याम्
औरसिक्योः
औरसिकीषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
औरसिकी
औरसिक्यौ
औरसिक्यः
ಸಂಬೋಧನ
औरसिकि
औरसिक्यौ
औरसिक्यः
ದ್ವಿತೀಯಾ
औरसिकीम्
औरसिक्यौ
औरसिकीः
ತೃತೀಯಾ
औरसिक्या
औरसिकीभ्याम्
औरसिकीभिः
ಚತುರ್ಥೀ
औरसिक्यै
औरसिकीभ्याम्
औरसिकीभ्यः
ಪಂಚಮೀ
औरसिक्याः
औरसिकीभ्याम्
औरसिकीभ्यः
ಷಷ್ಠೀ
औरसिक्याः
औरसिक्योः
औरसिकीनाम्
ಸಪ್ತಮೀ
औरसिक्याम्
औरसिक्योः
औरसिकीषु


ಇತರರು