औपसर्गिक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
औपसर्गिकः
औपसर्गिकौ
औपसर्गिकाः
ಸಂಬೋಧನ
औपसर्गिक
औपसर्गिकौ
औपसर्गिकाः
ದ್ವಿತೀಯಾ
औपसर्गिकम्
औपसर्गिकौ
औपसर्गिकान्
ತೃತೀಯಾ
औपसर्गिकेण
औपसर्गिकाभ्याम्
औपसर्गिकैः
ಚತುರ್ಥೀ
औपसर्गिकाय
औपसर्गिकाभ्याम्
औपसर्गिकेभ्यः
ಪಂಚಮೀ
औपसर्गिकात् / औपसर्गिकाद्
औपसर्गिकाभ्याम्
औपसर्गिकेभ्यः
ಷಷ್ಠೀ
औपसर्गिकस्य
औपसर्गिकयोः
औपसर्गिकाणाम्
ಸಪ್ತಮೀ
औपसर्गिके
औपसर्गिकयोः
औपसर्गिकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
औपसर्गिकः
औपसर्गिकौ
औपसर्गिकाः
ಸಂಬೋಧನ
औपसर्गिक
औपसर्गिकौ
औपसर्गिकाः
ದ್ವಿತೀಯಾ
औपसर्गिकम्
औपसर्गिकौ
औपसर्गिकान्
ತೃತೀಯಾ
औपसर्गिकेण
औपसर्गिकाभ्याम्
औपसर्गिकैः
ಚತುರ್ಥೀ
औपसर्गिकाय
औपसर्गिकाभ्याम्
औपसर्गिकेभ्यः
ಪಂಚಮೀ
औपसर्गिकात् / औपसर्गिकाद्
औपसर्गिकाभ्याम्
औपसर्गिकेभ्यः
ಷಷ್ಠೀ
औपसर्गिकस्य
औपसर्गिकयोः
औपसर्गिकाणाम्
ಸಪ್ತಮೀ
औपसर्गिके
औपसर्गिकयोः
औपसर्गिकेषु


ಇತರರು