औपसर्गिक ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
औपसर्गिकः
औपसर्गिकौ
औपसर्गिकाः
ସମ୍ବୋଧନ
औपसर्गिक
औपसर्गिकौ
औपसर्गिकाः
ଦ୍ୱିତୀୟା
औपसर्गिकम्
औपसर्गिकौ
औपसर्गिकान्
ତୃତୀୟା
औपसर्गिकेण
औपसर्गिकाभ्याम्
औपसर्गिकैः
ଚତୁର୍ଥୀ
औपसर्गिकाय
औपसर्गिकाभ्याम्
औपसर्गिकेभ्यः
ପଞ୍ଚମୀ
औपसर्गिकात् / औपसर्गिकाद्
औपसर्गिकाभ्याम्
औपसर्गिकेभ्यः
ଷଷ୍ଠୀ
औपसर्गिकस्य
औपसर्गिकयोः
औपसर्गिकाणाम्
ସପ୍ତମୀ
औपसर्गिके
औपसर्गिकयोः
औपसर्गिकेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
औपसर्गिकः
औपसर्गिकौ
औपसर्गिकाः
ସମ୍ବୋଧନ
औपसर्गिक
औपसर्गिकौ
औपसर्गिकाः
ଦ୍ୱିତୀୟା
औपसर्गिकम्
औपसर्गिकौ
औपसर्गिकान्
ତୃତୀୟା
औपसर्गिकेण
औपसर्गिकाभ्याम्
औपसर्गिकैः
ଚତୁର୍ଥୀ
औपसर्गिकाय
औपसर्गिकाभ्याम्
औपसर्गिकेभ्यः
ପଞ୍ଚମୀ
औपसर्गिकात् / औपसर्गिकाद्
औपसर्गिकाभ्याम्
औपसर्गिकेभ्यः
ଷଷ୍ଠୀ
औपसर्गिकस्य
औपसर्गिकयोः
औपसर्गिकाणाम्
ସପ୍ତମୀ
औपसर्गिके
औपसर्गिकयोः
औपसर्गिकेषु


ଅନ୍ୟ