औपवासिक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
औपवासिकः
औपवासिकौ
औपवासिकाः
ಸಂಬೋಧನ
औपवासिक
औपवासिकौ
औपवासिकाः
ದ್ವಿತೀಯಾ
औपवासिकम्
औपवासिकौ
औपवासिकान्
ತೃತೀಯಾ
औपवासिकेन
औपवासिकाभ्याम्
औपवासिकैः
ಚತುರ್ಥೀ
औपवासिकाय
औपवासिकाभ्याम्
औपवासिकेभ्यः
ಪಂಚಮೀ
औपवासिकात् / औपवासिकाद्
औपवासिकाभ्याम्
औपवासिकेभ्यः
ಷಷ್ಠೀ
औपवासिकस्य
औपवासिकयोः
औपवासिकानाम्
ಸಪ್ತಮೀ
औपवासिके
औपवासिकयोः
औपवासिकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
औपवासिकः
औपवासिकौ
औपवासिकाः
ಸಂಬೋಧನ
औपवासिक
औपवासिकौ
औपवासिकाः
ದ್ವಿತೀಯಾ
औपवासिकम्
औपवासिकौ
औपवासिकान्
ತೃತೀಯಾ
औपवासिकेन
औपवासिकाभ्याम्
औपवासिकैः
ಚತುರ್ಥೀ
औपवासिकाय
औपवासिकाभ्याम्
औपवासिकेभ्यः
ಪಂಚಮೀ
औपवासिकात् / औपवासिकाद्
औपवासिकाभ्याम्
औपवासिकेभ्यः
ಷಷ್ಠೀ
औपवासिकस्य
औपवासिकयोः
औपवासिकानाम्
ಸಪ್ತಮೀ
औपवासिके
औपवासिकयोः
औपवासिकेषु


ಇತರರು