औपवासिक ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
औपवासिकः
औपवासिकौ
औपवासिकाः
ସମ୍ବୋଧନ
औपवासिक
औपवासिकौ
औपवासिकाः
ଦ୍ୱିତୀୟା
औपवासिकम्
औपवासिकौ
औपवासिकान्
ତୃତୀୟା
औपवासिकेन
औपवासिकाभ्याम्
औपवासिकैः
ଚତୁର୍ଥୀ
औपवासिकाय
औपवासिकाभ्याम्
औपवासिकेभ्यः
ପଞ୍ଚମୀ
औपवासिकात् / औपवासिकाद्
औपवासिकाभ्याम्
औपवासिकेभ्यः
ଷଷ୍ଠୀ
औपवासिकस्य
औपवासिकयोः
औपवासिकानाम्
ସପ୍ତମୀ
औपवासिके
औपवासिकयोः
औपवासिकेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
औपवासिकः
औपवासिकौ
औपवासिकाः
ସମ୍ବୋଧନ
औपवासिक
औपवासिकौ
औपवासिकाः
ଦ୍ୱିତୀୟା
औपवासिकम्
औपवासिकौ
औपवासिकान्
ତୃତୀୟା
औपवासिकेन
औपवासिकाभ्याम्
औपवासिकैः
ଚତୁର୍ଥୀ
औपवासिकाय
औपवासिकाभ्याम्
औपवासिकेभ्यः
ପଞ୍ଚମୀ
औपवासिकात् / औपवासिकाद्
औपवासिकाभ्याम्
औपवासिकेभ्यः
ଷଷ୍ଠୀ
औपवासिकस्य
औपवासिकयोः
औपवासिकानाम्
ସପ୍ତମୀ
औपवासिके
औपवासिकयोः
औपवासिकेषु


ଅନ୍ୟ