औदुम्बर ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
औदुम्बरः
औदुम्बरौ
औदुम्बराः
ಸಂಬೋಧನ
औदुम्बर
औदुम्बरौ
औदुम्बराः
ದ್ವಿತೀಯಾ
औदुम्बरम्
औदुम्बरौ
औदुम्बरान्
ತೃತೀಯಾ
औदुम्बरेण
औदुम्बराभ्याम्
औदुम्बरैः
ಚತುರ್ಥೀ
औदुम्बराय
औदुम्बराभ्याम्
औदुम्बरेभ्यः
ಪಂಚಮೀ
औदुम्बरात् / औदुम्बराद्
औदुम्बराभ्याम्
औदुम्बरेभ्यः
ಷಷ್ಠೀ
औदुम्बरस्य
औदुम्बरयोः
औदुम्बराणाम्
ಸಪ್ತಮೀ
औदुम्बरे
औदुम्बरयोः
औदुम्बरेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
औदुम्बरः
औदुम्बरौ
औदुम्बराः
ಸಂಬೋಧನ
औदुम्बर
औदुम्बरौ
औदुम्बराः
ದ್ವಿತೀಯಾ
औदुम्बरम्
औदुम्बरौ
औदुम्बरान्
ತೃತೀಯಾ
औदुम्बरेण
औदुम्बराभ्याम्
औदुम्बरैः
ಚತುರ್ಥೀ
औदुम्बराय
औदुम्बराभ्याम्
औदुम्बरेभ्यः
ಪಂಚಮೀ
औदुम्बरात् / औदुम्बराद्
औदुम्बराभ्याम्
औदुम्बरेभ्यः
ಷಷ್ಠೀ
औदुम्बरस्य
औदुम्बरयोः
औदुम्बराणाम्
ಸಪ್ತಮೀ
औदुम्बरे
औदुम्बरयोः
औदुम्बरेषु


ಇತರರು